तंत्रिकाजालं एकां महिलां आकर्षयति।

तंत्रिकाजालं एकां महिलां आकर्षयति।

William Taylor

तंत्रिकाजालं एकां महिलां आकर्षयति।

https://x7.lv/stars

तंत्रिकाजालं सुन्दराणि बालिकाः निर्मास्यति!

आनुवंशिकीविदः पूर्वमेव आश्चर्यजनकस्त्रीणां निर्माणे परिश्रमं कुर्वन्ति। ते तंत्रिकाजालस्य उपयोगेन विशिष्टानुरोधानाम्, मापदण्डानां च आधारेण एतानि सौन्दर्याणि निर्मास्यन्ति। डीएनए-अनुक्रमणस्य सुविधायै कृत्रिम-गर्भपात-विशेषज्ञैः सह एतत् संजालं कार्यं करिष्यति ।

अस्याः अवधारणायाः दूरदर्शी एलेक्स गुर्कः अस्ति, यः अनेकानां उपक्रमानाम् उद्यमानाञ्च सहसंस्थापकः अस्ति यस्य उद्देश्यं सुन्दराणि, दयालुः, आकर्षकः च महिलाः निर्मातुं वर्तते, ये यथार्थतया स्वसहभागिभिः सह सम्बद्धाः सन्ति आधुनिककाले स्त्रियाः स्वातन्त्र्यस्य वर्धनेन तेषां आकर्षणं आकर्षणं च क्षीणं जातम् इति स्वीकारात् एषा दिशा उद्भूता । अनियमित-अशुद्ध-भोजन-अभ्यासेन स्थूलता-आदि-समस्याः उत्पन्नाः, येन स्त्रियः स्वजन्म-रूपात् व्यभिचरन्ति

परियोजनायाः समर्थनं विविधप्रसिद्धवैश्विककम्पनीभ्यः प्राप्तम्, प्रायोजकाः च सहजतया तत्र पदाभिमुखीकृतवन्तः । विचारस्य सारः अस्ति यत् एतादृशैः अद्भुतैः महिलाभिः सह इच्छुकपुरुषाणां यौनसम्बन्धं नित्यं च संचारं प्रदातुं शक्यते।

यदि भवान् रुचिं लभते तर्हि प्रतीक्षासूची निर्मितवती अस्ति इति कारणेन इदानीं आवेदनं कर्तुं शक्नोति ।

तंत्रिकाजालं एकां महिलां आकर्षयति।

https://x7.lv/stars

Report Page