Śrī Rāma Rakṣā Stōtram

Śrī Rāma Rakṣā Stōtram


|| Śrī Rāma Rakṣā Stōtram||

asya śrīrāmarakṣāstōtramantrasya |

budhakauśika ṛṣiḥ |

śrīsītārāmacandrō dēvatā |

anuṣṭup chandaḥ |

sītā śaktiḥ |

śrīmad hanumān kīlakam |

śrīrāmacandraprītyarthē rāmarakṣāstōtrajapē viniyōgaḥ ||

|| Atha Dhyānam ||

dhyāyēdājānubāhuṃ dhṛtaśaradhanuṣaṃ

baddhapadmāsanasthaṃ

pītaṃ vāsō vasānaṃ navakamaladala -

spardhinētraṃ prasannam

vāmāṅkārūḍha sītāmukhakamalamila -

llōcanaṃ nīradābhaṃ

nānālaṅkāradīptaṃ dadhatamurujaṭā -

maṇḍanaṃ rāmacandram

|| Atha Stōtram ||

caritaṃ raghunāthasya

śatakōṭipravistaram |

ēkaikamakṣaraṃ puṃsāṃ

mahāpātakanāśanam ||1||

dhyātvā nīlōtpalaśyāmaṃ

rāmaṃ rājīvalōcanam |

jānakīlakṣmaṇōpētaṃ

jaṭāmukuṭamaṇḍitam ||2||

sāsitūṇadhanurbāṇapāṇiṃ

naktañcarāntakam |

svalīlayā jagattrātumāvirbhūtamajaṃ ||3||

vibhumrāmarakṣāṃ paṭhētprājñaḥ

pāpaghnīṃ sarvakāmadām |

śirō mē rāghavaḥ pātu

phālaṃ daśarathātmajaḥ ||4||

kausalyēyō dṛśau pātu viśvāmitrapriyaḥ śrutī |

ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ ||5||

jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ |

skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ ||6||

karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit |

madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ ||7||

sugrīvēśaḥ kaṭī pātu sakthinī hanumatprabhuḥ |

ūrū raghūttamaḥ pātu rakṣaḥ kulavināśakṛt ||8||

jānunī sētukṛtpātu jaṅghē daśamukhāntakaḥ |

pādau vibhīṣaṇaśrīdaḥ pātu rāmō’khilaṃ vapuḥ ||9||

ētāṃ rāmabalōpētāṃ rakṣāṃ yaḥ sukṛtī paṭhēt |

sa cirāyuḥ sukhī putrī vijayī vinayī bhavēt ||10||

pātālabhūtalavyōmacāriṇaśchadmacāriṇaḥ |

na draṣṭumapi śaktāstē rakṣitaṃ rāmanāmabhiḥ ||11||

rāmēti rāmabhadrēti rāmacandrēti vā smaran |

na lipyatē pāpairbhuktiṃ muktiñca vindati ||12||

jagajjaitraikamantrēṇa

rāmanāmnā’bhirakṣitam |

yaḥ kaṇṭhē dhārayēttasya

karasthāḥ sarvasiddhayaḥ ||13||

vajrapañjaranāmēdaṃ yō

rāmakavacaṃ smarēt |

avyāhatājñaḥ sarvatra

labhatē jayamaṅgaḻam ||14||

ādiṣṭavān yathā svapnē

rāmarakṣāmimāṃ haraḥ |

tathā likhitavān prātaḥ

prabuddhō budhakauśikaḥ ||15||

ārāmaḥ kalpavṛkṣāṇāṃ

virāmaḥ sakalāpadām |

abhirāmastrilōkānāṃ rāmaḥ

śrīmān sa naḥ prabhuḥ ||16||

taruṇau rūpasaṃpannau

sukumārau mahābalau |

puṇḍarīkaviśālākṣau

cīrakṛṣṇājināmbarau ||17||

phalamūlāśinau dāntau

tāpasau brahmacāriṇau |

putrau daśarathasyaitau

bhrātarau rāmalakṣmaṇau ||18||

śaraṇyau sarvasattvānāṃ

śrēṣṭhau sarvadhanuṣmatām |

rakṣaḥ kulanihantārau

trāyētāṃ nō raghūttamau ||19||

āttasajjadhanuṣāviṣuspṛśā -

vakṣayāśuganiṣaṅgasaṅginau |

rakṣaṇāya mama rāmalakṣmaṇā -

vagrataḥ pathi sadaiva gacchatām ||20||

sannaddhaḥ kavacī khaḍgī

cāpabāṇadharō yuvā |

gacchanmanōrathānnaśca rāmaḥ

pātu salakṣmaṇaḥ ||21||

rāmō dāśarathiḥ śūrō

lakṣmaṇānucarō balī |

kākutsthaḥ puruṣaḥ pūrṇaḥ

kausalyēyō raghūttamaḥ ||22||

vēdāntavēdyō yajñēśaḥ

purāṇapuruṣōttamaḥ |

jānakīvallabhaḥ śrīmānapramēyaparākramaḥ ||23||

ityētāni japēnnityaṃ

madbhaktaḥ śraddhayānvitaḥ |

aśvamēdhādhikaṃ puṇyaṃ

saṃprāpnōti na saṃśayaḥ ||24||

rāmaṃ dūrvādalaśyāmaṃ

padmākṣaṃ pītavāsasam |

stuvanti nāmabhirdivyairna

tē saṃsāriṇō narāḥ ||25||

rāmaṃ lakṣmaṇapūrvajaṃ raghuvaraṃ

sītāpatiṃ sundaraṃ

kākutsthaṃ karuṇārṇavaṃ guṇanidhiṃ

viprapriyaṃ dhārmikam |

rājēndraṃ satyasandhaṃ daśarathatanayaṃ

śyāmalaṃ śāntamūrtiṃ

vandē lōkābhirāmaṃ raghukulatilakaṃ

rāghavaṃ rāvaṇārim ||26||

rāmāya rāmabhadrāya

rāmacandrāya vēdhasē |

raghunāthāya nāthāya

sītāyāḥ patayē namaḥ ||27||

śrīrāma rāma raghunandana rāma rāma

śrīrāma rāma bharatāgraja rāma rāma |

śrīrāma rāma raṇakarkaśa rāma rāma

śrīrāma rāma śaraṇaṃ bhava rāma rāma ||28||

śrīrāmacandracaraṇau manasā smarāmi

śrīrāmacandracaraṇau vacasā gṛṇāmi |

śrīrāmacandracaraṇau śirasā namāmi

śrīrāmacandracaraṇau śaraṇaṃ prapadyē ||29||

mātā rāmō matpitā rāmacandraḥ

svāmī rāmō matsakhā rāmacandraḥ |

sarvasvaṃ mē rāmacandrō dayāluḥ

nānyaṃ jānē naiva jānē na jānē ||30||

dakṣiṇē lakṣmaṇō yasya

vāmē ca janakātmajā |

puratō mārutiryasya taṃ

vandē raghunandanam ||31||

lōkābhirāmaṃ raṇaraṅgadhīraṃ

rājīvanētraṃ raghuvaṃśanātham |

kāruṇyarūpaṃ karuṇākaraṃ taṃ

śrīrāmacandraṃ śaraṇaṃ prapadyē ||32||

manōjavaṃ mārutatulyavēgaṃ

jitēndriyaṃ buddhimatāṃ variṣṭhaṃ |

vātātmajaṃ vānarayūthamukhyaṃ

śrīrāmadūtaṃ śirasā namāmi ||33||

kūjantaṃ rāmarāmēti

madhuraṃ madhurākṣaram |

āruhya kavitāśākhāṃ

vandē vālmīkikōkilam || 34||

āpadāmapahartāraṃ

dātāraṃ sarvasaṃpadām |

lōkābhirāmaṃ śrīrāmaṃ

bhūyō bhūyō namāmyaham ||35||

bharjanaṃ bhavabījānāmarjanaṃ sukhasaṃpadām |

tarjanaṃ yamadūtānāṃ

rāmarāmēti garjanam ||36||

rāmō rājamaṇiḥ sadā vijayatē

rāmaṃ ramēśaṃ bhajē

rāmēṇābhihatā niśācaracamū

rāmāya tasmai namaḥ |

rāmānnāsti parāyaṇaṃ parataraṃ

rāmasya dāsō’smyahaṃ

rāmē cittalayaḥ sadā bhavatu mē

bhō rāma māmuddhara ||37||

rāma rāmēti rāmēti

ramē rāmē manōramē |

sahasranāma tattulyaṃ

rāmanāma varānanē ||38||

|| Iti Śrīrāmarakṣāstōtraṃ Samāptam ||

Report Page