श्री नृसिंह मृत्युञ्जय स्तोत्रम्॥

श्री नृसिंह मृत्युञ्जय स्तोत्रम्॥


श्री नृसिंह मृत्युञ्जय स्तोत्रम्॥

From - Śrī Nṛsiṃha Purāṇa

Spoken by - Śrī Mārkaṇḍeya Ṛṣī

==============================

Audio by HG Yashodha Kumar Prabhuji.

For the verses in English, click here.

==============================

मार्कण्डेय उवाच

नारायणं सहस्राक्षं पद्मनाभं पुरातनम्।

प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥1॥

गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम्।

केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति॥2॥

वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम्।

दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥3॥

शङ्कचक्रधरं देवं छन्नरूपिणमव्ययम्।

अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥4॥

वाराहं वामनं विष्णुं नरसिंहं जनार्दनम्।

माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति॥5॥

पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम्।

लोकनाथं प्रपन्नोऽस्मि किं मे मृत्यः करिष्यति॥6॥

भूतात्मानं महात्मानं जगद्योनिमयोनिजम्।

विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति॥7॥

सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम्।

महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥8॥

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः।

अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः॥9॥

इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता।

प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम्॥ 10॥

मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम्।

मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह॥11॥

यो इदं पठते भक्त्या त्रिकालं नियतः शुचिः। ।

नाकाले तस्य मृत्युः स्यान्नरस्याच्युत चेतसः॥12॥

हृत्पद्ममध्ये पुरुषं पुराणं

नारायणं शाश्वतमादिदेवम्।

सञ्चिन्त्य सूर्यादपि राजमानं

मृत्युं स योगी जितवांस्तदैव॥ 13॥

॥ श्री नृसिंह मृत्युञ्जय स्तोत्रं समाप्तम् ॥

Report Page