Mangalacaran

Mangalacaran

Krsnaas

Mangalacaran

Pranama Mantras

Audio by HG Jai Sacinandana Prabhu

Srī Guru Praṇāma

oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā

cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ

Srī Rūpa Praṇāma

śrī-caitanya-mano-’bhīṣṭaṁ

sthāpitaṁ yena bhū-tale

svayaṁ rūpaḥ kadā mahyaṁ

dadāti sva-padāntikam

Mańgalācaraṇa

vande ‘haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ

śrīgurun vaiṣṇavāṁś ca

śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-

raghunāthānvitaṁ taṁ sa jīvam

sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ

kṛṣṇacaitanya-devaṁ

śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-

śrīviśākhānvitāṁś ca

Śrīla Prabhupāda Praṇati

nama oṁ viṣṇu-pādāya 

kṛṣṇa-preṣṭhāya bhū-tale

śrīmate bhaktivedānta

-svāmin iti nāmine

namas te sārasvate deve 

gaura-vāṇī-pracāriṇe

nirviśeṣa-śūnyavādi

-pāścātya-deśa-tāriṇe

Srīla Bhaktisiddhānta Sarasvatī Praṇati

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale

śrīmate bhaktisiddhānta-sarasvati īti nāmine

śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye

kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ

mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida

śrī-gaura-karuṇā-śakti-vigrahāya namo ‘stu te

namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe

rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe

Srīla Gaurakiśora Praṇati

namo gaura-kiśorāya 

sākṣād-vairāgya-mūrtaye

vipralambha-rasāmbhode 

pādāmbujāya te namaḥ

Srīla Bhaktivinoda Praṇati

namo bhaktivinodāya 

sac-cid-ānanda-nāmine

gaura-śakti-svarūpāya 

rūpānuga-varāya te

Srīla Jagannātha Praṇati

gaurāvirbhāva-bhūmes tvaṁ

nirdeṣṭā saj-jana-priyaḥ  

vaiṣṇava-sārvabhaumaḥ  

ṣrī-jagannāthāya te namaḥ  

Śrī Vaiṣṇava Praṇāma

vāñchā-kalpatarubhyaś ca 

kṛpā-sindhubhya eva ca

patitānāṁ pāvanebhyo 

vaiṣṇavebhyo namo namaḥ

Śrī Gaurāṅga Praṇāma

namo mahā-vadānyāya 

kṛṣṇa-prema-pradāya te

kṛṣṇāya kṛṣṇa-caitanya

-nāmne gaura-tviṣe namaḥ

Srī Pañca-tattva Praṇāma

pañca-tattvātmakaṁ kṛṣṇaṁ

bhakta-rūpasvarūpakam

bhaktāvatāraṁ bhaktākhyaṁ

namāmi bhaktaśaktikam

Srī Kṛṣṇa Praṇāma

he kṛṣṇa karuṇā-sindho 

dīna-bandho jagat-pate

gopeśa gopikā-kānta

rādhā-kānta namo ‘stu te

Sambandhādhideva Praṇāma

jayatāṁ suratau paṅgor 

mama manda-mater gatī

mat-sarvasva-padāmbhojau 

rādhā-madana-mohanau

Abhidheyādhideva Praṇāma

dīvyad-vṛndāraṇya-kalpa-drumādhaḥ

śrīmad-ratnāgāra-siṁhāsana-sthau

śrīmad-rādhā-śrīla-govinda-devau

preṣṭhālībhiḥ sevyamānau smarāmi

Prayojanādhideva Praṇāma

śrīmān rāsa-rasārambhī 

vaṁśī-vaṭa-taṭa-sthitaḥ

karṣan veṇu-svanair gopīr 

gopīnāthaḥ śriye ‘stu naḥ

Srī Rādhā Praṇāma

tapta-kāñcana-gaurāṅgi 

rādhe vṛndāvaneśvari

vṛṣabhānu-sute devī 

praṇamāmi hari-priye

Pañca-tattva Mahā-mantra

(jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda

śrī-advaita gadādhara 

śrīvāsādi-gaura-bhakta-vṛnda

Hare Kṛṣṇa Mahā-mantra

HARE KṚṢṆA HARE KṚṢṆA

KṚṢṆA KṚṢṆA HARE HARE

HARE RĀMA HARE RĀMA

RĀMA RĀMA HARE HARE

TRANSLATION: Srī Guru Praṇāma

I offer my respectful obeisances unto my spiritual master, who has opened my eyes, which were blinded by the darkness of ignorance, with the torchlight of knowledge.

TRANSLATION: Srī Rūpa Praṇāma

When will Srīla Rūpa Gosvāmī Prabhupāda, who has established within this material world the mission to fulfill the desire of Lord Caitanya, give me shelter under his lotus feet?

TRANSLATION: Mańgalācaraṇa

I offer my respectful obeisances unto the lotus feet of my spiritual master and of all the other preceptors on the path of devotional service. I offer my respectful obeisances unto all the Vaiṣṇavas and unto the six Gosvāmīs, including Srīla Rūpa Gosvāmī, Srīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī, and their associates. I offer my respectful obeisances unto Advaita Ācārya Prabhu, Srī Nityānanda Prabhu, Srī Caitanya Mahāprabhu, and all His devotees, headed by Srīvāsa Thākura. I then offer my respectful obeisances unto the lotus feet of Lord Kṛṣṇa, Srīmatī Rādhārānī, and all the gopīs, headed by Lalitā and Viśākhā.

TRANSLATION: Śrīla Prabhupāda Praṇati

I offer my respectful obeisances unto His Divine Grace A.C.Bhaktivedanta Swami Prabhupāda, who is very dear to Lord Kṛṣṇa, having taken shelter at His lotus feet. Our respectful obeisances are unto you, O spiritual master, servant of Sarasvatī Gosvāmī. You are kindly preaching the message of Lord Caitanyadeva and delivering the Western countries, which are filled with impersonalism and voidism.  

TRANSLATION: Srīla Bhaktisiddhānta Sarasvatī Praṇati

I offer my respectful obeisances unto His Divine Grace Bhaktisiddhānta Sarasvatī, who is very dear to Lord Kṛṣṇa, having taken shelter at His lotus feet. I offer my respectful obeisances to Srī Vārṣabhānavī-devī-dayita dāsa [another name of Srīla Bhaktisiddhānta Sarasvatī], who is favored by Srīmatī Rādhārāṇī and who is the ocean of transcendental mercy and the deliverer of the science of Kṛṣṇa. I offer my respectful obeisances unto you, the personified energy of Srī Caitanya's mercy, who deliver devotional service which is enriched with conjugal love of Rādhā and Kṛṣṇa, coming exactly in the line of revelation of Srīla Rūpa Gosvāmī. I offer my respectful obeisances unto you, who are the personified teachings of Lord Caitanya. You are the deliverer of the fallen souls. You do not tolerate any statement which is against the teachings of devotional service enunciated by Srīla Rūpa Gosvāmī.

TRANSLATION: Srīla Gaurakiśora Praṇati

I offer my respectful obeisances unto Gaura-kiśora dāsa Bābājī Mahārāja [the spiritual master of Srīla Bhaktisiddhānta Sarasvatī], who is renunciation personified. He is always merged in a feeling of separation and intense love of Kṛṣṇa.

TRANSLATION: Srīla Bhaktivinoda Praṇati  

I offer my respectful obeisances Saccidānanda Bhaktivinoda, who is transcendental

energy of Caitanya Mahāprabhu. He is a strict follower of the Gosvāmīs, headed by Srīla Rūpa.  

TRANSLATION: Srīla Jagannātha dāsa Bābājī Praṇati  

I offer my respectful obeisances to Jagannātha dāsa Bābājī, who is respected by the Vaiṣṇava community and who discovered the place where Lord Caitanya appeared.

TRANSLATION: Srī Vaiṣṇava Praṇāma

I offer my respectful obeisances unto all the Vaishnava devotees of the Lord. They are just like desire tree who can fulfill the desires of everyone, and they are full of compassion for the fallen conditioned souls.  

TRANSLATION: Śrī Gaurāṅga Praṇāma

O most munificent incarnation! You are Kṛṣṇa Himself appearing as Srī Kṛṣṇa Mahāprabhu. You have assumed the golden color of Srīmatī Rādhārāṇī, and You are widely distributing pure love of Kṛṣṇa. We offer our respectful obeisances unto You.

TRANSLATION: Srī Pañca-tattva Praṇāma

I offer my obeisances unto the Supreme Lord, Kṛṣṇa, who is nondifferent from His features as a devotee, devotional incarnation, manifestation, pure devotee, and devotional energy.

TRANSLATION: Srī Kṛṣṇa Praṇāma

O my dear Kṛṣṇa, ocean of mercy, You are the friend of the distressed and the source of creation. You are the master of the cowherdmen and the lover of the gopīs, especially Rādhārāṇī. I offer my respectful obeisances unto You.  

TRANSLATION: Sambandhādhideva Praṇāma

Glory to the all-merciful Rādhā and Madana-mohana! I am lame and ill advised, yet They are my directors, and Their lotus feet are everything to me.

TRANSLATION: Abhidheyādhideva Praṇāma

In a temple of jewels in Vṛndāvana, underneath a desire tree, Srī Srī Rādhā-Govinda, served by Their most confidential associates, sit upon an effulgent throne. I offer my most humble obeisances unto Them.

TRANSLATION: Prayojanādhideva Praṇāma

Srī Srīla Gopīnātha, who originated the transcendental mellow of the rāsa dance, stands on the shore in Vaṁśīvaṭa and attracts the attention of the cowherd damsels with the sound of His celebrated flute. May they all confer upon us their benediction.

TRANSLATION: Srī Rādhā Praṇāma

I offer my respects to Rādhārāṇī, whose bodily complexion is like molten gold and who is the Queen of Vṛndāvana. You are the daughter of King Vṛṣabhānu, and You are very dear to Lord Kṛṣṇa.

TRANSLATION: Pañca-tattva Mahā-mantra

Srī Caitanya Mahāprabhu is always accompanied by His plenary expansion Srī Nityānanda Prabhu, His incarnation Srī Advaita Prabhu, His internal potency Srī Gadādhara Prabhu, and His marginal potency Srīvāsa Prabhu. He is in the midst of them as the Supreme Personality of Godhead.

Report Page