GDS

GDS

GP

agrē kurūṇāmatha pāṇḍavānāṃ

duḥśāsanēnāhṛtavastrakēśā ।

kṛṣṇā tadākrōśadananyanāthā

gōvinda dāmōdara mādhavēti ॥ 1॥

śrīkṛṣṇa viṣṇō madhukaiṭabhārē

bhaktānukampin bhagavan murārē ।

trāyasva māṃ kēśava lōkanātha

gōvinda dāmōdara mādhavēti ॥ 2॥

vikrētukāmā kila gōpakanyā

murāripādārpitachittavṛttiḥ ।

dadhyādikaṃ mōhavaśādavōchad

gōvinda dāmōdara mādhavēti ॥ 3॥

ulūkhalē sambhṛtataṇḍulāṃścha

saṅghaṭṭayantyō musalaiḥ pramugdhāḥ ।

gāyanti gōpyō janitānurāgā

gōvinda dāmōdara mādhavēti ॥ 4॥

kāchitkarāmbhōjapuṭē niṣaṇṇaṃ

krīḍāśukaṃ kiṃśukaraktatuṇḍam ।

adhyāpayāmāsa sarōruhākṣī

gōvinda dāmōdara mādhavēti ॥ 5॥

gṛhē gṛhē gōpavadhūsamūhaḥ

pratikṣaṇaṃ piñjarasārikāṇām ।

skhaladgirāṃ vāchayituṃ pravṛttō

gōvinda dāmōdara mādhavēti ॥ 6॥

paryyaṅkikābhājamalaṃ kumāraṃ

prasvāpayantyō'khilagōpakanyāḥ ।

jaguḥ prabandhaṃ svaratālabandhaṃ

gōvinda dāmōdara mādhavēti ॥ 7॥

rāmānujaṃ vīkṣaṇakēlilōlaṃ

gōpī gṛhītvā navanītagōlam ।

ābālakaṃ bālakamājuhāva

gōvinda dāmōdara mādhavēti ॥ 8॥

vichitravarṇābharaṇābhirāmē-

'bhidhēhi vaktrāmbujarājahaṃsi ।

sadā madīyē rasanē'graraṅgē

gōvinda dāmōdara mādhavēti ॥ 9॥

aṅkādhirūḍhaṃ śiśugōpagūḍhaṃ

stanaṃ dhayantaṃ kamalaikakāntam ।

sambōdhayāmāsa mudā yaśōdā

gōvinda dāmōdara mādhavēti ॥ 10॥

krīḍantamantarvrajamātmajaṃ svaṃ

samaṃ vayasyaiḥ paśupālabālaiḥ ।

prēmṇā yaśōdā prajuhāva kṛṣṇaṃ

gōvinda dāmōdara mādhavēti ॥ 11॥

yaśōdayā gāḍhamulūkhalēna

gōkaṇṭhapāśēna nibadhyamānaḥ ।

rurōda mandaṃ navanītabhōjī

gōvinda dāmōdara mādhavēti ॥ 12॥

nijāṅgaṇē kaṅkaṇakēlilōlaṃ

gōpī gṛhītvā navanītagōlam ।

āmardayatpāṇitalēna nētrē

gōvinda dāmōdara mādhavēti ॥ 13॥

gṛhē gṛhē gōpavadhūkadambāḥ

sarvē militvā samavāyayōgē ।

puṇyāni nāmāni paṭhanti nityaṃ

gōvinda dāmōdara mādhavēti ॥ 14॥

mandāramūlē vadanābhirāmaṃ

bimbādharē pūritavēṇunādam ।

gōgōpagōpījanamadhyasaṃsthaṃ

gōvinda dāmōdara mādhavēti ॥ 15॥

utthāya gōpyō'pararātrabhāgē

smṛtvā yaśōdāsutabālakēlim ।

gāyanti prōchchairdadhi manthayantyō

gōvinda dāmōdara mādhavēti ॥ 16॥

jagdhō'tha dattō navanītapiṇḍō

gṛhē yaśōdā vichikitsayantī ।

uvācha satyaṃ vada hē murārē

gōvinda dāmōdara mādhavēti ॥ 17॥

abhyarchya gēhaṃ yuvatiḥ pravṛddha-

prēmapravāhā dadhi nirmamantha ।

gāyanti gōpyō'tha sakhīsamētā

gōvinda dāmōdara mādhavēti ॥ 18॥

kvachit prabhātē dadhipūrṇapātrē

nikṣipya manthaṃ yuvatī mukundam ।

ālōkya gānaṃ vividhaṃ karōti

gōvinda dāmōdara mādhavēti ॥ 19॥

krīḍāparaṃ bhōjanamajjanārthaṃ

hitaiṣiṇī strī tanujaṃ yaśōdā ।

ājūhavat prēmapariplutākṣī

gōvinda dāmōdara mādhavēti ॥ 20॥

sukhaṃ śayānaṃ nilayē cha viṣṇuṃ

dēvarṣimukhyā munayaḥ prapannāḥ ।

tēnāchyutē tanmayatāṃ vrajanti

gōvinda dāmōdara mādhavēti ॥ 21॥

vihāya nidrāmaruṇōdayē cha

vidhāya kṛtyāni cha vipramukhyāḥ ।

vēdāvasānē prapaṭhanti nityaṃ

gōvinda dāmōdara mādhavēti ॥ 22॥

vṛndāvanē gōpagaṇāścha gōpyō

vilōkya gōvindaviyōgakhinnām ।

rādhāṃ jaguḥ sāśruvilōchanābhyāṃ

gōvinda dāmōdara mādhavēti ॥ 23॥

prabhātasañchāragatā nu gāvas-

tadrakṣaṇārthaṃ tanayaṃ yaśōdā ।

prābōdhayat pāṇitalēna mandaṃ

gōvinda dāmōdara mādhavēti ॥ 24॥

pravālaśōbhā iva dīrghakēśā

vātāmbuparṇāśanapūtadēhāḥ ।

mūlē tarūṇāṃ munayaḥ paṭhanti

gōvinda dāmōdara mādhavēti ॥ 25॥

ēvaṃ bruvāṇā virahāturā bhṛśaṃ

vrajastriyaḥ kṛṣṇaviṣaktamānasāḥ ।

visṛjya lajjāṃ ruruduḥ sma susvaraṃ

gōvinda dāmōdara mādhavēti ॥ 26॥

gōpī kadāchinmaṇipañjarasthaṃ

śukaṃ vachō vāchayituṃ pravṛttā ।

ānandakanda vrajachandra kṛṣṇa

gōvinda dāmōdara mādhavēti ॥ 27॥

gōvatsabālaiḥ śiśukākapakṣaṃ

badhnantamambhōjadalāyatākṣam ।

uvācha mātā chibukaṃ gṛhītvā

gōvinda dāmōdara mādhavēti ॥ 28॥

prabhātakālē varavallavaughā

gōrakṣaṇārthaṃ dhṛtavētradaṇḍāḥ ।

ākārayāmāsuranantamādyaṃ

gōvinda dāmōdara mādhavēti ॥ 29॥

jalāśayē kāliyamardanāya

yadā kadambādapatanmurāriḥ ।

gōpāṅganāśchukruśurētya gōpā

gōvinda dāmōdara mādhavēti ॥ 30॥

akrūramāsādya yadā mukundaś-

chāpōtsavārthaṃ mathurāṃ praviṣṭaḥ ।

tadā sa paurairjayasītyabhāṣi

gōvinda dāmōdara mādhavēti ॥ 31॥

kaṃsasya dūtēna yadaiva nītau

vṛndāvanāntād vasudēvasūnū । (sūnau)

rurōda gōpī bhavanasya madhyē

gōvinda dāmōdara mādhavēti ॥ 32॥

sarōvarē kāliyanāgabaddhaṃ

śiśuṃ yaśōdātanayaṃ niśamya ।

chakrurluṭhantyaḥ pathi gōpabālā

gōvinda dāmōdara mādhavēti ॥ 33॥

akrūrayānē yaduvaṃśanāthaṃ

saṅgachChamānaṃ mathurāṃ nirīkṣya ।

ūchurviyōgat kila gōpabālā

gōvinda dāmōdara mādhavēti ॥ 34॥

chakranda gōpī nalinīvanāntē

kṛṣṇēna hīnā kusumē śayānā ।

praphullanīlōtpalalōchanābhyāṃ

gōvinda dāmōdara mādhavēti ॥ 35॥

mātāpitṛbhyāṃ parivāryamāṇā

gēhaṃ praviṣṭā vilalāpa gōpī ।

āgatya māṃ pālaya viśvanātha

gōvinda dāmōdara mādhavēti ॥ 36॥

vṛndāvanasthaṃ harimāśu buddhvā

gōpī gatā kāpi vanaṃ niśāyām ।

tatrāpyadṛṣṭvā'tibhayādavōchad

gōvinda dāmōdara mādhavēti ॥ 37॥

sukhaṃ śayānā nilayē nijē'pi

nāmāni viṣṇōḥ pravadanti martyāḥ ।

tē niśchitaṃ tanmayatāṃ vrajanti

gōvinda dāmōdara mādhavēti ॥ 38॥

sā nīrajākṣīmavalōkya rādhāṃ

rurōda gōvindaviyōgakhinnām ।

sakhī praphullōtpalalōchanābhyāṃ

gōvinda dāmōdara mādhavēti ॥ 39॥

jihvē rasajñē madhurapriyā tvaṃ

satyaṃ hitaṃ tvāṃ paramaṃ vadāmi ।

āvarṇayēthā madhurākṣarāṇi

gōvinda dāmōdara mādhavēti ॥ 40॥

ātyantikavyādhiharaṃ janānāṃ

chikitsakaṃ vēdavidō vadanti ।

saṃsāratāpatrayanāśabījaṃ

gōvinda dāmōdara mādhavēti ॥ 41॥

tātājñayā gachChati rāmachandrē

salakṣmaṇē'raṇyachayē sasītē ।

chakranda rāmasya nijā janitrī

gōvinda dāmōdara mādhavēti ॥ 42॥

ēkākinī daṇḍakakānanāntāt

sā nīyamānā daśakandharēṇa ।

sītā tadākrandadananyanāthā

gōvinda dāmōdara mādhavēti ॥ 43॥

rāmādviyuktā janakātmajā sā

vichintayantī hṛdi rāmarūpam ।

rurōda sītā raghunātha pāhi

gōvinda dāmōdara mādhavēti ॥ 44॥

prasīda viṣṇō raghuvaṃśanātha

surāsurāṇāṃ sukhaduḥkhahētō ।

rurōda sītā tu samudramadhyē

gōvinda dāmōdara mādhavēti ॥ 45॥

antarjalē grāhagṛhītapādō

visṛṣṭavikliṣṭasamastabandhuḥ ।

tadā gajēndrō nitarāṃ jagāda

gōvinda dāmōdara mādhavēti ॥ 46॥

haṃsadhvajaḥ śaṅkhayutō dadarśa

putraṃ kaṭāhē pratapantamēnam ।

puṇyāni nāmāni harērjapantaṃ

gōvinda dāmōdara mādhavēti ॥ 47॥

durvāsasō vākyamupētya kṛṣṇā

sā chābravīt kānanavāsinīśam ।

antaḥ praviṣṭaṃ manasā juhāva

gōvinda dāmōdara mādhavēti ॥ 48॥

dhyēyaḥ sadā yōgibhirapramēyaḥ

chintāharaśchintitapārijātaḥ ।

kastūrikākalpitanīlavarṇō

gōvinda dāmōdara mādhavēti ॥ 49॥

saṃsārakūpē patitō'tyagādhē

mōhāndhapūrṇē viṣayābhitaptē ।

karāvalambaṃ mama dēhi viṣṇō

gōvinda dāmōdara mādhavēti ॥ 50॥

bhajasva mantraṃ bhavabandhamuktyai

jihvē rasajñē sulabhaṃ manōjñam ।

dvaipāyanādyairmunibhiḥ prajaptaṃ

gōvinda dāmōdara mādhavēti ॥ 51॥

tvāmēva yāchē mama dēhi jihvē

samāgatē daṇḍadharē kṛtāntē ।

vaktavyamēvaṃ madhuraṃ subhaktyā

gōvinda dāmōdara mādhavēti ॥ 52॥

gōpāla vaṃśīdhara rūpasindhō

lōkēśa nārāyaṇa dīnabandhō ।

uchchasvaraistvaṃ vada sarvadaiva

gōvinda dāmōdara mādhavēti ॥ 53॥

jihvē sadaivaṃ bhaja sundarāṇi

nāmāni kṛṣṇasya manōharāṇi ।

samastabhaktārtivināśanāni

gōvinda dāmōdara mādhavēti ॥ 54॥

gōvinda gōvinda harē murārē

gōvinda gōvinda mukunda kṛṣṇa ।

gōvinda gōvinda rathāṅgapāṇē

gōvinda dāmōdara mādhavēti ॥ 55॥

sukhāvasānē tvidamēva sāraṃ

duḥkhāvasānē tvidamēva gēyam ।

dēhāvasānē tvidamēva jāpyaṃ

gōvinda dāmōdara mādhavēti ॥ 56॥

durvāravākyaṃ parigṛhya kṛṣṇā

mṛgīva bhītā tu kathaṃ kathañchit ।

sabhāṃ praviṣṭā manasā juhāva

gōvinda dāmōdara mādhavēti ॥ 57॥

śrīkṛṣṇa rādhāvara gōkulēśa

gōpāla gōvardhana nātha viṣṇō ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 58॥

śrīnātha viśvēśvara viśvamūrtē

śrīdēvakīnandana daityaśatrō ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 59॥

gōpīpatē kaṃsaripō mukunda

lakṣmīpatē kēśava vāsudēva ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 60॥

gōpījanāhlādakara vrajēśa

gōchāraṇāraṇyakṛtapravēśa ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 61॥

prāṇēśa viśvambhara kaiṭabhārē

vaikuṇṭha nārāyaṇa chakrapāṇē ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 62॥

harē murārē madhusūdanādya

śrīrāma sītāvara rāvaṇārē ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 63॥

śrīyādavēndrādridharāmbujākṣa

gōgōpagōpīsukhadānadakṣa ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 64॥

dharābharōttāraṇagōpavēṣa

vihāralīlākṛtabandhuśēṣa ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 65॥

bakībakāghāsuradhēnukārē

kēśītṛṇāvartavighātadakṣa ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 66॥

śrījānakījīvana rāmachandra

niśācharārē bharatāgrajēśa ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 67॥

nārāyaṇānanta harē nṛsiṃha

prahlādabādhāhara hē kṛpālō ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 68॥

līlāmanuṣyākṛtirāmarūpa

pratāpadāsīkṛtasarvabhūpa ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 69॥

śrīkṛṣṇa gōvinda harē murārē

hē nātha nārāyaṇa vāsudēva ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 70॥

vaktuṃ samarthō'pi na vakti kaśchid-

ahō janānāṃ vyasanābhimukhyam ।

jihvē pibasvāmṛtamētadēva

gōvinda dāmōdara mādhavēti ॥ 71॥

iti śrībilvamaṅgalāchāryavirachitaṃ śrīgōvindadāmōdarastōtraṃ sampūrṇam ।


Report Page