Śrī Nṛsimha Mṛtyuñjaya Stotram

Śrī Nṛsimha Mṛtyuñjaya Stotram


Śrī Nṛsimha Mṛtyuñjaya Stotram

From - Śrī Nṛsiṃha Purāṇa

Spoken by - Śrī Mārkaṇḍeya Ṛṣī

============================

Audio by HG Yashodha Kumar Prabhuji.

For the verses in Sanskrit, click here.

============================

|| Śrī Nṛsimha Mṛtyuñjaya Stotram ||

Mārkaņdēya Uvāca:

nārāyaṇam sahasrākṣam

padmanābham purātanam |

pranato'smi hrṣikēśam

kim mē mṛtyuḥ kariṣyati || 1 ||

govindam puņdarīkākṣam

anantam ajamavyayam |

kēśavam ca prapanno'smi

kim mē mṛtyuḥ kariṣyati || 2 ||

vāsudēvam jagadyonim

bhānuvarṇam atindriyam |

damodaram prapanno'smi

kim mē mṛtyuḥ kariṣyati || 3 ||

śanka cakra dharam dēvam

channa rūpiņamavyayam |

adhokṣajam prapanno'smi

kim mē mṛtyuḥ kariṣyati || 4 ||

vārāham vāmanam vişņum

narasimham janārdanam |

mādhavam ca prapanno'smi

kim mē mṛtyuḥ kariṣyati || 5 ||

puruṣam puṣkaram punyas

kṣēmabījam jagatpatim

lokanātham prapanno'smi

kim mē mṛtyuḥ kariṣyati || 6 ||

bhūtātmānam mahātmānam

jagadyonim ayonijam |

viśvarūpam prapanno'smi

kim mē mṛtyuḥ kariṣyati || 7 ||

sahasrasirasam dēvam

vyaktāvyaktam sanātanam

mahāyogam prapanno'smi

kim mē mṛtyuḥ kariṣyati || 8 ||

ityudīritamākarnya

stotram tasya mahātmanaḥ |

apayātastato mṛtyur

vişņudūtaiśca pīḍitaḥ || 9 ||

iti tēna jito mṛtyur

mārkaņdēyēna dhimatā |

prasannē puņdarīkāksē

nṛsiṃhē nāsti durlabham || 10 ||

mṛtyuñjayamidam punyam

mṛtyupraśamanam śubham |

mārkaņdēyahitārthāya

svayaņ viṣņuruvāca ha || 11 ||

yo idam pathatē bhaktyā

trikālam niyataḥ śuciḥ |

nākālē tasya mṛtyuḥ

syānnarasyācyuta cētasaḥ || 12 ||

hịtpadmamadhyē puruşam purāņam

nārāyaṇam śāśvatam ādidēvam |

sañcintya sūryādapi rājamānam

mṛtyum sa yogī jitavāmstadaiva || 13 ||

|| iti śrī nṛsimha mṛtyuñjaya stotram samāptam ||

Report Page