Sri Rama Raksha Stotram

Sri Rama Raksha Stotram

Uttama

oṃ asya śrī rāmarakṣā stotramantrasya budhakauśika ṛṣiḥ

śrī sītārāma candrodevatā

anuṣṭup chandaḥ

sītā śaktiḥ

śrīmān hanumān kīlakaṃ

śrīrāmacandra prītyarthe rāmarakṣā stotrajape viniyogaḥ

dhyānam

dhyāyedājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ

pītaṃ vāsovasānaṃ navakamala daḷasparthi netraṃ prasannam

vāmāṅkārūḍha sītāmukha kamala milallocanaṃ nīradābhaṃ

nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmacandram

stotram

caritaṃ raghunāthasya śatakoṭi pravistaram

ekaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam

dhyātvā nīlotpala śyāmaṃ rāmaṃ rājīvalocanam

jānakī lakṣmaṇopetaṃ jaṭāmukuṭa maṇḍitam

sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ carāntakam

svalīlayā jagatrātu māvirbhūtamajaṃ vibhum

rāmarakṣāṃ paṭhetprāṅñaḥ pāpaghnīṃ sarvakāmadām

śiro me rāghavaḥ pātuphālaṃ daśarathātmajaḥ

kausalyeyo dṛśaupātu viśvāmitra priyaḥ śṛtī

ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ

jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharata vanditaḥ

skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ

karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit

madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ

sugrīveśaḥ kaṭīpātu sakthinī hanumat-prabhuḥ

ūrū raghūttamaḥ pātu rakṣakula vināśakṛt

jānunī setukṛt pātu jaṅghe daśamukhāntakaḥ

pādauvibhīṣaṇa śrīdaḥpātu rāmo‌உkhilaṃ vapuḥ

etāṃ rāmabalopetāṃ rakṣāṃ yaḥ sukṛtī paṭhet

sacirāyuḥ sukhī putrī vijayī vinayī bhavet

pātāḷa bhūtala vyoma cāriṇaś-cadma cāriṇaḥ

na draṣṭumapi śaktāste rakṣitaṃ rāmanāmabhiḥ

rāmeti rāmabhadreti rāmacandreti vāsmaran

naro nalipyate pāpairbhuktiṃ muktiṃ ca vindati

jagajjaitraika mantreṇa rāmanāmnābhi rakṣitam

yaḥ kaṇṭhe dhārayettasya karasthāḥ sarva siddhayaḥ

vajrapañjara nāmedaṃ yo rāmakavacaṃ smaret

avyāhatāṅñaḥ sarvatra labhate jaya maṅgaḷam

ādiṣṭavān yathāsvapne rāma rakṣā mimāṃ haraḥ

tathā likhitavān prātaḥ prabuddhau budhakauśikaḥ

ārāmaḥ kalpavṛkṣāṇāṃ virāmaḥ sakalāpadām

abhirāma strilokānāṃ rāmaḥ śrīmānsanaḥ prabhuḥ

taruṇau rūpasampannau sukumārau mahābalau

puṇḍarīka viśālākṣau cīrakṛṣṇā jināmbarau

phalamūlāsinau dāntau tāpasau brahmacāriṇau

putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau

śaraṇyau sarvasatvānāṃ śreṣṭā sarva dhanuṣmatāṃ

rakṣaḥkula nihantārau trāyetāṃ no raghūttamau

ātta sajya dhanuṣā viṣuspṛśā vakṣayāśuga niṣaṅga saṅginau

rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathisadaiva gacchatāṃ

sannaddhaḥ kavacī khaḍgī cāpabāṇadharo yuvā

gacchan manorathānnaśca rāmaḥ pātu sa lakṣmaṇaḥ

rāmo dāśarathi śśūro lakṣmaṇānucaro balī

kākutsaḥ puruṣaḥ pūrṇaḥ kausalyeyo raghūttamaḥ

vedānta vedyo yaṅñeśaḥ purāṇa puruṣottamaḥ

jānakīvallabhaḥ śrīmānaprameya parākramaḥ

ityetāni japennityaṃ madbhaktaḥ śraddhayānvitaḥ

aśvamethādhikaṃ puṇyaṃ samprāpnoti nasaṃśayaḥ

rāmaṃ dūrvādaḷa śyāmaṃ padmākṣaṃ pītāvāsasaṃ

stuvanti nābhir-divyair-nate saṃsāriṇo narāḥ

rāmaṃ lakṣmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaraṃ

kākutsaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikaṃ

rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtiṃ

vandelokābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim

rāmāya rāmabhadrāya rāmacandrāya vethase

raghunāthāya nāthāya sītāyāḥ pataye namaḥ

śrīrāma rāma raghunandana rāma rāma

śrīrāma rāma bharatāgraja rāma rāma

śrīrāma rāma raṇakarkaśa rāma rāma

śrīrāma rāma śaraṇaṃ bhava rāma rāma

śrīrāma candra caraṇau manasā smarāmi

śrīrāma candra caraṇau vacasā gṛhṇāmi

śrīrāma candra caraṇau śirasā namāmi

śrīrāma candra caraṇau śaraṇaṃ prapadye

mātārāmo mat-pitā rāmacandraḥ

svāmī rāmo mat-sakhā rāmacandraḥ

sarvasvaṃ me rāmacandro dayāḷuḥ

nānyaṃ jāne naiva na jāne

dakṣiṇelakṣmaṇo yasya vāme ca janakātmajā

puratomārutir-yasya taṃ vande raghuvandanam

lokābhirāmaṃ raṇaraṅgadhīraṃ

rājīvanetraṃ raghuvaṃśanāthaṃ

kāruṇyarūpaṃ karuṇākaraṃ taṃ

śrīrāmacandraṃ śaraṇyaṃ prapadye

manojavaṃ māruta tulya vegaṃ

jitendriyaṃ buddhimatāṃ variṣṭaṃ

vātātmajaṃ vānarayūdha mukhyaṃ

śrīrāmadūtaṃ śaraṇaṃ prapadye

kūjantaṃ rāmarāmeti madhuraṃ madhurākṣaraṃ

āruhyakavitā śākhāṃ vande vālmīki kokilam

āpadāmapahartāraṃ dātāraṃ sarvasampadāṃ

lokābhirāmaṃ śrīrāmaṃ bhūyobhūyo namāmyahaṃ

bharjanaṃ bhavabījānāmarjanaṃ sukhasampadāṃ

tarjanaṃ yamadūtānāṃ rāma rāmeti garjanam

rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje

rāmeṇābhihatā niśācaracamū rāmāya tasmai namaḥ

rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsosmyahaṃ

rāme cittalayaḥ sadā bhavatu me bho rāma māmuddhara

śrīrāma rāma rāmeti rame rāme manorame

sahasranāma tattulyaṃ rāma nāma varānane

iti śrībudhakauśikamuni viracitaṃ śrīrāma rakṣāstotraṃ sampūrṇaṃ

śrīrāma jayarāma jayajayarāma


Report Page